Content uploaded by Marzenna Jakubczak
Author content
All content in this area was uploaded by Marzenna Jakubczak on Apr 18, 2017
Content may be subject to copyright.
www.argument-journal.eu Published online: 21.12.2015 (revised: 4.05.2016)
*
The problem of psychophysical agency
in the classical Sāmkhya and Yoga
*
Sāṃkhyakārikā
Yogasūtra
pariṇāma
satkārya
i.e.ādhyātmikaādhi
bhautikaādhidaivika
i.e.karmankarmāśaya
saṃskāravāsanā
samādhiyama
karman
.
Marzenna JAKUBCZAK
darśanas
Sāṃkhyakārikā Yogasūtra
darśanas
i.e.Yogasūtra
i.e.Sāṃkhyakārikā
Yuktidīpikā
The problem of psychophysical agency in the classical…
Yo
gasūtraSāṃkhyakārikā
pariṇāma
Yogasūtrabhāṣya
dharmas dharmin
dravya
dharmas
dharmapariṇāma
i.e.dharminlakṣanapariṇāma
avasthāpariṇāma
dharmas
bhāva
satkārya
avyaktavyakta
satkāryavāda
physis
triguṇasprakṛti
Marzenna JAKUBCZAK
pariṇāma
kāraṇakāryavibhāga
guṇas
sattva
rajas
tamas
prakṛti
triguṇic
pariṇāma
kartṛtva
karman
karman
karman
MaitrīUpaniṣadtriguṇa
bhedapariṇāmavatvātChāndogyaUpaniṣadguṇas
rajassattvatamas
Chāndogya
sarvasya trivṛtkṛtatvāt sarvatra sarvopapatteḥ
guṇas Chāndogya
The principal Upaniṣads
karman
The problem of psychophysical agency in the classical…
karman
karmic
saṃskāra
cittavṛtti
saṃskāra
rāga dveṣa
saṃskāras
etc
karmic
avidyā
kaivalyai.e.
saṃsārictriguṇic
saṃskāra
Marzenna JAKUBCZAK
prāṇas
sattvic
rajasictamasic
bhogakarikā
duḥkhatraya
karman
GauḍapādabhāṣyaSāṃkhyakārikā
of ĪśvarakṛṣṇaSuvarṇasaptati
duḥkhatraya
ādhyātmika
ādhibhautika
ādhidaivika
śārīraetc.
mānasa
Tattvakaumudī
The problem of psychophysical agency in the classical…
The Tattvakaumudī
avyaktavyakta
i.e.puruṣa
puruṣa
citta antaḥkaraṇa
prakṛti
karman
karman
ahaṃkāra
i.e.abhimāna
asmitāmamakāra
cittadharmin
paridṛṣtaaparidṛṣ
tacittadharmas
puruṣa
puruṣabhoktṛ
guṇas triguṇādviparyayād adhiṣṭānāt
puruṣa
puruṣavikalpa
caitanyapuruṣa
cit
puruṣai.e.svarūpa
puruṣaadharmin
citta
sattvic dharmascitta
cittavṛtti
akliṣṭapramāṇa
kaivalyaduḥkhaavidyā
Marzenna JAKUBCZAK
YogasūtraSāṃkhyakarikākriyā
karmankriyā
guṇa rajaskarman
puṇya
spuṇyakarman
saṃskāra
kleśas
karmāśayas
jātiāyus
bhoga
karmāśayas
aniya
tavipākavedanīya
niyatavipāka
vāsanā
karman
pratipakṣa bhāvana
pramāṇakarmaśaya
yama
niyama jāpa
karman
karmaśayavāsanā
The problem of psychophysical agency in the classical…
aśuklakṛṣṇa
yogin
puruṣārtha
ahaṃkāra
yogin
kaivalyasaṃsāra
puruṣa cit ahaṃ citta
darśanas
ahaṃ
mamakāra
Gauḍapādabhāṣya Sāṃkhyakārikā of Īśvarakṛṣṇa
The principal Upaniṣads
Sāṃkhyakārikā of Īśvarakṛṣṇa Classical
Sāṃkhya. An interpretation of its history and meaning
Marzenna JAKUBCZAK
SāṃkhyaPravacanaBhāṣya
Suvarṇasaptati. Samkhya Karika
Tattvakaumudī The Tattvakaumudī: Vācaspati Miśra’s commentary on the Sāmkhyakārikā
Vācaspatimiśras Tattvakaumudī
YogasūtraYogasūtrabhāṣya The YogaSūtra of Patañjali. A new translation and
commentary
Yuktidīpikā. An ancient commentary on the SāṃkhyaKārikā of Īśvarakṛṣṇa
Yuktidīpikā. The most signicant commentary on the Sāṃkhyakārikā
Free will, agency, and
selfhood in Indian philosophy
Essays in actions and events
Essays on eedom and action
Essays in actions and events
Moral concepts
The concealed art of the soul
A companion to the philosophy of mind
Yoga philosophy of Patañjali with Bhāsvatī
et al Powszechna encyklopedia lozoi
ahamkaraasmitaArgument: Biannual Philosophical Journal, 1
The Sāṁkhya system: A history of the Samkhya philosophy
Classical Sāṃkhya: An interpretation of its history and meaning
Philosophical Perspectives 14
Selfdeception unmasked
Donald Davidson
A companion to the world philosophies
Uniing Hinduism
Hindu ethics: A philosophical study
saṃskāraJournal of Indian Philosophy
33